Āryābuddhabalādhānaprātihāryavikurvaṇanirdeśanā mamahāyānasūtram

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

आर्याबुद्धबलाधानप्रातिहार्यविकुर्वणनिर्देशनाम महायानसूत्रम्

āryābuddhabalādhānaprātihāryavikurvaṇanirdeśanāma

mahāyānasūtram



evaṃ mayā śrutam| ekasmin samaye bhagavān mahānadīnairañjanātīre sanniṣannāḥ sārdhamāryāvalokiteśvara vajrapāṇi maitreyamajuśrīpūrvaṅgamaiḥ saptabodhisattvasahasraiḥ sārdhaṃ subhūti śāriputramaudgalyāyana–purvaṅgamaiḥ sarvermahāśrāvakaiḥ śakrabrahmalokapālarājāmātyabrāhmaṇagṛhapatibhiḥ sarvaiḥ satkṛtaḥ mānitaḥ pūjitaḥ| bhagavān bhaktakṛtyaṃ kṛtvā maṇḍalamālāyāṃ saṃniṣaṇṇo dharmapratisaṃyuktayā kathayā etān santoṣayati saṃcodayati samuttejayati saṃharṣayati| maṇḍalamālāyastathāgato maharddhinagarīṃ vārāṇasīṃ gatvā tasyāmāmrapālīvane niṣidati sma| atha tasmin samaye mahāpṛthivī saṃkampitā saṃpravedhitā| sthitaṃ tatra mahāsiṃhāsanamekaṃ nānāratnamayaṃ saptakarmakṛtaṃ yojanamātramuccamardhayojanamātravistṛtaṃ sukhacitamatiharṣaṇīyaṃ manojñaṃ divyabhaktasaṃstṛtaṃ nānādivyapuṣpaphalapralambitaṃ divyagandhavarṇayuktam| tathāgatānāmavaropitakuśalamūlamavalokya sarvasattvānāmanutpattidharmakṣāntipratilambho'bhūt|



atha bhagavān siṃhāsanasthito buddhāvataṃsakanāma samādhiṃ pratilebhe| atha samādhervyutthāya bodhisattvāryāvalokiteśvaraṃ vajrapāṇiṃ cedamavocat| avalokiteśvara tvaṃ mahālokadhātuṃ gatvā ca daśasu dikṣu lokadhātau vineyasattvānāṃ kaṣāyayuktānām aśrāddhānāṃ pāpacaritānāṃ kleśāvṛtanām amātṛjñānāmapitṛjñānāma aśrāmaṇyānām abrāhmaṇyānāṃ triratnānabhiśrāddhānāṃ teṣāṃ sarveṣāṃ tvaṃ ca vajrapāṇiśca dvau maharddhiṃ samādhibalaṃ prapadya asyāṃ maṇḍalamālāyāmabhisaṃkṣipya saṃgrahaṃ kurutam|



athāryāvalokiteśvaro vajrapāṇiśca tathāgatasya vacanaṃ śrutvā sarvasattvānvalokya samuttejanaṃ nāma samādhiṃ samāpede| tena samādhibalena mahāpṛthivī ṣaḍvikāraṃ kampitā prakampitā samprakampitā| trisāhasamahāsāhasralokadhātau brahmalokadhātau yāvad rūpalokadhātau tayoḥ kāyāvabhāsaprādurbhāvo'bhūt| atha tadavabhāsat imāḥ saṃcodanā gāthā niścaranti sma|



atha tadā kāyāvabhāsāniścaritagāthāvasāne ekaikaṃ pāramparyeṇa trisāhasramahāsāhasre lokadhātau sarve sattvā vijñāpitāḥ samuttejitāḥ| te sarve sattvā mithyādṛsṭiṃ parityajya samyagadṛṣṭiyuktā abhūvan| ye mānamadastambhayuktāste mānamadastambhaviyuktā abhūvan| ye kāmarāgānucaritāḥ pramattāste prāṇātipādattādānakāmeṣu–mithyācārādyaṣṭākuśaladharmebhyo nivṛttāḥ āryāṣṭāṅgikamārge sthāpitāḥ| sarve te auddhatyahāsyalāsyakrīḍālobhakrodherṣyārāgādi sarvaṃ parityajya tathāgatadarśanasevanaparyupāsanadharmaśravaṇakāmā abhūvan| devanāgayakṣagandharvāsurakinnaragaruḍamahoragarājāmātyabhikṣubhikṣuṇyupāsakopāsikābhiḥ sarve divyapuṣpamālyagandhacūrṇacīvaracchatradhvajapatākādibhiḥ tathāġataḥ pūjitaḥ| atha sarve te yena mahānagaryayāṃ vārāṇasyām āmrapālīvanaṃ tenopasaṃkramya tathāgatānāmavaropitakuśalamūlapuṇyatejasā tathāgatasyopari puṣpavarṣamabhiprāvarṣan|



[athā tadā bhagavān jambudvīpe āmrapālīvanaṃ samantataḥ niyutaśatasahastrayojana] vistīrṇamadhyatiṣṭhat samaṃ pāṇitalamiva ca divyaṃ manoramaṃ varṇopetam| divyapuṣpavṛkṣa–gandhavṛkṣa–[phalavṛkṣamahāratnavṛkṣa–kalpavṛkṣa–vastravṛkṣādibhiralaṅkṛtaṃ] divyasaṃhāsanopetaṃ ratnapattadāmābhiprabhaṃ pītaṃ divyakiṅkiṇīdāmaśabdopaśobhitaṃ tadyathā [sukhāvatī–lokadhātuḥ| tathā manojñaṃ] pralhādanīyaṃ premaṇīyam abhinandanīyaṃ sarvabodhisattvaśrāvakapratyekabuddhadevanāgayakṣa[gandharvāsuragaruḍakinnaramahorago] pāsakopāsikārājāmātyabrāhmaṇagṛhapatyākīrṇamadhyatiṣṭhat|



athāryāvalokiteśvaro bodhisattvo vajrapāṇiśca samādhervyutthāya yena bhagavāṃstenopasaṃkrāntaḥ| upasaṃkramya triḥ pradakṣiṇīkṛtya bhagavantametadavocat| [asti bhagavan tathāgatānāmu]pāyakauśalyaṃ sattvaparipākāya| bahavo bhagavan bodhisattvā mahāśrāvakā devanāgayakṣagandharvāsura[garuḍakinnaramahoraga]–rājāmātyagṛhapatayo bhikṣubhikṣuṇyupāsakopāsikāḥ saṃnipatitāstathāgatatejasā ṛddhyanubhāvena| [sādhu sādhu kulaputrāḥ| e]vameva bahavo bho jinaputrāstathāgatānāmupāyakauśalyaṃ sattvaparipākāya yathāśayānāṃ [yathā vainayikakuśalamūlādhigatānāṃ] nānādhimuktānāṃ sattvānāṃ cariṃ jñātvā dharmaṃ deśayanti| kecit sattvā bodhisattvavaineyāḥ kecicchrāvaka[vaineyāḥ kecit pratyekabuddhavaineyāḥ kecid devavaineyāḥ kecit śakra]vaineyāḥ kecid brahmavaineyāḥ kecinnāgavaineyāḥ kecinmahardhikavaineyāḥ kecidrājavaineyāḥ kecit [samādhivaineyāḥ kecid dharmaśravaṇa]vaineyāḥ kecit prātihāryavaineyāḥ kecittathāgataparinirvāṇavaineyāḥ keciddhātuvaineyāḥ kecit [caityakaraṇapraveśavihāracaṃkra]modyānakārāpaṇakuśalamūlavaineyotsukāḥ kecit prastarapratibimbakārāpaṇālekhya–[suvarṇarajataraityapratibi]mbakārāpaṇa–kuśalamūlotasukavaineyāḥ kecid bhikṣusaṃghapūjanasatkaraṇakuśalamūlotsukavaineyāḥ kecit [sūtrapṛcchana–] likhanapathanapūjanot sukavaineyāḥ keciddīpapuṣpadhūpagandhamālyāhārābhyalaṃkaraṇotsukā bhavanti| na paramārthakuśalamūla[dharmopetā na nirvāṇadharmopetāḥ|] dharmāṇāmapi ca bho jinaputrā nāsti tathāgatānāṃ kicidajñātaṃ vā adṛṣṭaṃ vā aśrutaṃ vā aviditaṃ vā| āgataṃ vā jānāti| [anāgataṃ vā jānāti| alpaṃ vā jānāti| bahuṃ vā jānāti|] atītaṃ jānāti| pratyutapannaṃ jānāti| sarvasattvānāmīryāpathaṃ jānāti| cariṃ jānāti| dhātuṃ jānāti| utpādaṃ jānāti| upapa[ttiṃ jānāti| tadyathā] bho jinaputrā vaidyaḥ suśikṣitaḥ sarvāṣṭāṅgāyurvedamupagataḥ sarvadhātukauśalyasarvadravyopakaraṇaprayogābhiyuktaḥ [sattvānāṃ nānā]vyādhiśarīraparipīḍitānām dhātuṃ jānāti| balaṃ jānāti| velaṃ jānāti| auṣadhaṃ jānāti| vātikaṃ paittikaṃ ślaiṣmikaṃ sānnipātikaṃ rudhiram āmajaṃ gulmikaṃ jalodaraṃ [hṛdrogaṃ] kuṣṭhaṃ [kaṇḍūṃ dadruṃ] piṭakādīn viṣa][vaisarpā]dīn jānāti| sa sarvaṃ jñātvā nānāvidhāni dravyauṣadhāni [prayojya vamana]virecanacūrṇayoganastukarma–sīrābaṃdhana–ghṛtataila–bālacūrṇayogena pācana–vamana–prayogopāyaiḥ sarvasattvānāṃ tān savavyādhi[nupaśamayati| nānāvyādhitaḥ] parimokṣyante nānāvyādhibhayebhyaśca| evameva bho jinaputrāstathāgato nānāsamādhi–ṛddhipāda–balavaiśāradya–divyacakṣuḥ–[śrotrādibhiraṣṭāṅgāyurvedasamanvāgataḥ nānādhātvāśayaprayogakuśalaḥ rāgadveṣamoha vyādhikleśopakleśavyādhipīḍītānāṃ sattvānāṃ [mānamadamattatā–] vṛtānāṃ kāmaśokabhayakrodhāvṛtānāṃ narakatiryagyoniyamalokabhūmiparimokṣaṇārhaṃ nānopāyakauśalyairnānāpra[kārayogaiḥ nānā]samādhi–ṛddhivikrīḍitaiḥ sattvān parimocayati|



yāvadanuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpyānupadhiśeṣe nirvāṇādhātau parini[rvāopayati|] akuśalairdhamaiḥ parimokṣyate| āryāṣṭāṅge mārge pratiṣṭhāpayati| tadyathāpi kulaputrāḥ candramaṇḍalamupāyākauśalya [samanvāgataṃ yathā]dhātukuśalamūlavaineyān sattvānāmarthāya ātmānamantarhitaṃ darśayati| ardhacandrākṛtimaṇḍalamupadarśayati| [kṛṣṇāpakṣaśuklapa]kṣāṇyupadarśayati| paripūrṇacandramaṇḍalamupadarśayati| sarvatamo'ndhakāraṃ vidhamayati| sarvatṛṇavanagulmauṣadhi[phalādīn] pralhādayati| evameva bho jinaputrāḥ tathāgatānāṃ nānāduḥkhāvṛtānāṃ sattvānāṃ nānādhātuvaineyānāṃ sattvānāṃ mārgacaryākauśalyaṃ parinirvānāṃ darsayati| jātiṃ darśayati| cakravartirājyaṃ darśayati| krīḍārati–strīhāsyalāsya–gandhamālyaratikriḍāṃ darśayati| [gṛhatyāgapravrajyāduṣkaracaryāṃ darśayati| mārabala[damana–dharma] cakrapravartanaṃ darśayati|



yāvanmahādharmameghavṛṣṭayā sarvasattvānāṃ [saṃtoṣaṇamupadarśayati| pari]nirvṛtā api tathāgatā nānāprayogadhātupūjanastūpavihārapritibiṃbākārāpaṇapravrajyābhiniṣkramaṇabhikṣusaṃgha[satkāravinayadharma]likhanavācanapaṭhanādeva sarvasattvān mokṣayanti| śikṣādhāraṇāvrataniyamopavāsa–saṃvaragrahaṇopāyakuśalaiḥ [sarvasattvān mokṣayanti|] sarvanarakatiryagyoniyamalokākṣaṇāpāyadurgatibhyo yāvat pralhādayanti| dharmaśravaṇena anuttarāyāṃ samyaksaṃbaudhau [sthāpayanti]|



atha tasmin samaye keṣāṃcidalpabuddhīnāṃ devaputrāṇām etadabhavat| kimayaṃ tathāgataḥ kṣiprameva parinīrvāṇadhātau [praveṣṭumicchatīti te cintayitvā durmanasaḥ abhūvan|...]dyamityarthaṃ parinirvāṇāṃ varṇayati sūcayati| mahāparṣat saṃnipātya nānāṛddhivikurvāṇaprātihāryaṃ darśayati| [tadyathā pūrvakaiḥ] tathāġatairarhadbhiḥ samyaksaṃbuddhaistathāgatakṛtyaṃ kṛtaṃ dīrghataramāyuradhiṣṭhāya sarvasattvān jātijarāvyādhi–[cyutiśoka]–paridevaduḥkhadaurmanasyopāyāsebhyaḥ parimokṣya tathāyamanena tathāgatena sarve tathāgatakṛtyaṃ nādyapi kṛtam| [tasmāt śokavyatikramaṇaṃ saṃvarṇayatītiṃ cintayitvā te] tūṣṇīmabhūvan|



atha majuṣrīḥ kumārabhūtasteṣāṃ devaputrāṇāṃ cetasaiva citta mājñāya tān devaputrānetadavocat| [devaputrā mā evaṃ cinta]yata mā pravyāharat| mā dinamanaso bhavat| bahūnitathāgatānāmupāyakuśala–nānopāyaprajñā–sa[mādhyādikuśalamūlabalapraṇidhānāni] nānāśayānāṃ sattvānāṃ dharmaṃ deśayanti| yathā mayā devaputrāḥ tathāġatānāṃ pūrvakāṇāṃ tathāgato[pāyakauśalyam ṛddhivi]kurvāṇa prātihāryaṃ dṛṣṭaṃ tathāhaṃ jānāmi|



mā hi eva tathāgato buddhabalādhānaprātihāryaṃ nāma mahāsūtrarājaṃ pra[kāśayitukāmo'ti]reka kartukāmaḥ| api ca devaputrā na tathāgatāḥ parinirvānti| na tathāgatānāṃ parinirvāṇaṃ saṃvidyate| na āyuḥ[kṣayo bhavati| aprameya]kalpakoṭim anabhilāpyākalpāstathāgatāḥ tiṣṭhanti| api ca upāyakauśalyena sattvānāṃ parinirvāṇaṃ dharśayanti| na cākrā[ntirna saṃkrāṇtiḥ] tathāgatānāṃ saṃvidyate| saddharmāntardhānaṃ darśayanti| yathā yathā sattvān paśyati parinirvāṇavaineyaḥ dhātuvaineyaḥ kaśāyika[jātīyaḥ tathāga]te aśraddadhānatām aguruśuśrūṣitāṃ gacchati tathā tathāgataḥ parinirvāṇaṃ darśayati na cākrāntirna saṃkrāntistathāgatānāṃ saṃvidyate|] sarvasattvāḥ paripakvakuśalamūlā bhavanti| tathāgate darśanābhikāṃkṣiṇaḥ pūjārhāḥ dharmaśravaṇāthikāḥ |



candramaṇḍalaṃ [yathā rocate tathā] tadā tathāgatā loka utpadyante bahujanahitāya bahujanasukhāya| yāvaddevānāṃ ca munuṣyānāṃ ca triratnoddyota[nāya sphuṭanāya na] ca tathāgatānāṃ jātiḥ saṃvidyate| tadyathāpi nāma kulaputrāḥ ādarśamaṇḍale sumṛṣṭe nānā rūpāṇi dṛśyante [dṛśyaṃ na saṃvidyate na] tatrāgamo dṛśyate na nirgamaḥ pratibimbasya evameva devaputrāḥ tathāgatakāyo draṣṭavyaḥ| tadyathāpi nāma kula[putrā māyakāraḥsu]śikṣitaḥ nānānagaratoraṇodyānāṃ nānārathāṃ cakravartirūpāṃ nānāratikrīḍāṃ darśayitvā antardhāpayati na ca tasyāḥ krāntirdṛśyate [na] āgamo na nirgamaḥ evameva tathāgatānāmutapādaparinirvāṇaṃ draṣṭavyam| api ca devaputrāḥ pūrvapraṇidhānena tathāgatāḥ parinirvṛtā api kalpaparinirvṛtā api kalpakoṭi parinīrvṛtā api sattvānāṃ pūjanasatkaraṇadhātustūpakārāpaṇaprati[bimbakārāpaṇa]–nāmadheyagrahaṇasaddharmadhāraṇapūjanā nānālokadhātuvyavasthitā api mokṣayanti sarvanarakatiryagyoniyamalokā[kṣaṇa]durgativinipātebhyaḥ sarvaduḥkhebhyaḥ yāvadanupūrveṇa anuttarāṃ samyaksaṃbodhisambhisaṃbudhyate| kaḥ punarvādo ye tathāgata[ān pratyakṣa]pūjayā pūjayiṣyanti gandhapuṣpamālyavilepanavastrābharaṇaiḥ|



ye ca devaputrāḥ kecit sattvā varṣaśatasahastrakalpakoṭīparinirvṛtān [prāñjalibhūtān eka]vārān nāmadheyaṃ grahīṣyanti 'namo buddhāyeti' kṛtvā puṣpamākāśe kṣepsyanti te sarve duḥkhasyāntaṃ kariṣyanti| tiṣṭhatvākāśe puṣpaṃ ye kecit [sattvāḥ] anuśikṣamāṇāstathāgatapūjārthāya ekatathāgataśikṣāmapi dhārayiṣyanti ekadivasam ekarātrimuhūrtaṃ tathāgata[pūjanacintā–]bhiyuktāḥ sarvaduḥkhasyāntaṃ kṛtvā nupūrveṇānuttarāṃ samyaksaṃbodhimabhisaṃbodhiṣyanti| ye ca tathāgatapūjāyāṃ diśyasikanāma....vāpi hāsyalāsyabālaratikrīḍa[naka]meva kārayiṣyanti sarve te duḥkhasyāntaṃ kṛtvānuttarāṃ samyaksaṃbodhisamabhisaṃbodhiṣyanti kaḥ [punarvādo ye dhātustūpaṃ] dhātupratimāṃ vā kṛtvā sarvasattvadayāparajñāḥ 'sarvasattvān duḥkhebhyaḥ parimocayiṣyāmīti' anuttarāyāṃ samyaksaṃbodhau [cittamutpādya divyapuṣpagandhamālyavilepanacūrṇatūryacchatradhvajapatākābhiḥ pūjayiṣyanti darśayiṣyanti te jātijarāmaraṇaduḥkhaopāyasebhyaḥ parimokṣyante]|